lirikku.id
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #
.

Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart)


By: Admin | Artist: I imee ooi | Published: 2024-07-07T10:20:51:00+07:00
Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart)Lirikku.ID - Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart): Halo Lirikku.ID, Dalam konten ini, kami menyediakan chord gitar untuk lagu "Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart)" yang dinyanyikan oleh Toton I imee ooi. Dengan chord yang disajikan, pemula atau penggemar musik dapat dengan mudah memainkan lagu ini dengan gitar mereka sendiri. Kami menyajikan chord dengan akurasi tinggi sehingga pemain dapat mengikuti alunan musiknya dengan baik. Juga, kami akan memberikan informasi tambahan mengenai lirik lagu dan mungkin beberapa tips untuk menyempurnakan permainan gitar. Konten ini cocok untuk penggemar musik yang ingin belajar lagu baru atau bagi mereka yang ingin menikmati kesenangan bermain musik dengan gitar. Silahkan disimak Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart) Berikut Dibawah ini untuk Selanjutnya.

[intro (spoken)]
gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

[verse 1]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 2]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 3]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā


Saksikan Video Lirik Lagu Imee ooi – Prajñā Pāramitā Hṛdaya Sūtram (the Blissful Heart) Berikut ini..


Lirik lagu lainnya: